Pañcamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमः

5



57. saci rūpa saṃjña api vedana cetanāyāṃ

cittaṃ anitya pariṇāmayi bodhisattvo|

pra(ti)varṇikāya carate aprajānamāno

na hi dharma paṇḍita vināśa karoti jātu||1||



58. yasmin na rūpa api vedana cāpi saṃjñā

vijñāna naiva na pi cetanayopalabdhiḥ|

anupādu śūnya na ya jānati sarvadharmān

eṣā sa prajñavarapāramitāya caryā||2||



59. yāvanti gaṅganadivālikatulyakṣetre

tāvanti sattva arahanti vineya kaścit|

yaścaiva prajña ima pāramitā likhitvā

parasattvi pustaku dadeya viśiṣṭapuṇyaḥ||3||



60. kiṃ kāraṇaṃ ta iha śikṣita vādiśreṣṭhā

gamayanti dharma nikhilāniha śūnyatāyām|

yāṃ śrutva śrāvaka spṛśanti vimukti śīghraṃ

pratyekabodhi spṛśayanti ca buddhabodhim||4||



61. asato'ṅkurasya drumasaṃbhavu nāsti loke

kuta śākhapatraphalapuṣpaupādu tatra|

vina bodhicitta jinasaṃbhavu nāsti loke

kuta śakrabrahmaphala śrāvakaprādubhāvaḥ||5||



62. ādityamaṇḍalu yadā prabhajāla muñcī

karmakriyāsu tada sattva parākramanti|

tatha bodhicitta sada lokavidusya jñāto

jñānena sarvaguṇadharma samāgamanti||6||



63. yatha nopatapta asato bhujagādhipasya

kuta nadyaprasravu bhavediha jambudvīpe|

asatā nadīya phalapuṣpa na saṃbhaveyuḥ

na ca sāgarāṇa ratanā bhavi naikarūpāḥ||7||



64. tatha bodhicitta asatīha tathāgatasya

kuta jñānaprasravu bhavediha sarvaloke|

jñānasya co asati nāsti guṇāna vṛddhiḥ

na ca bodhi sāgarasamā na ca buddhadharmāḥ||8||



65. yāvanti loki kvaci jotikaprāṇabhūtā

obhāsanārtha prabha osarayanti sarve|

varasūryamaṇḍalaviniḥsṛta ekaraśmī

na kalā pi jyotikagaṇe siya sarvaābhāḥ||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ||